Declension table of ?caritaguṇatva

Deva

NeuterSingularDualPlural
Nominativecaritaguṇatvam caritaguṇatve caritaguṇatvāni
Vocativecaritaguṇatva caritaguṇatve caritaguṇatvāni
Accusativecaritaguṇatvam caritaguṇatve caritaguṇatvāni
Instrumentalcaritaguṇatvena caritaguṇatvābhyām caritaguṇatvaiḥ
Dativecaritaguṇatvāya caritaguṇatvābhyām caritaguṇatvebhyaḥ
Ablativecaritaguṇatvāt caritaguṇatvābhyām caritaguṇatvebhyaḥ
Genitivecaritaguṇatvasya caritaguṇatvayoḥ caritaguṇatvānām
Locativecaritaguṇatve caritaguṇatvayoḥ caritaguṇatveṣu

Compound caritaguṇatva -

Adverb -caritaguṇatvam -caritaguṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria