Declension table of ?caritārthita

Deva

NeuterSingularDualPlural
Nominativecaritārthitam caritārthite caritārthitāni
Vocativecaritārthita caritārthite caritārthitāni
Accusativecaritārthitam caritārthite caritārthitāni
Instrumentalcaritārthitena caritārthitābhyām caritārthitaiḥ
Dativecaritārthitāya caritārthitābhyām caritārthitebhyaḥ
Ablativecaritārthitāt caritārthitābhyām caritārthitebhyaḥ
Genitivecaritārthitasya caritārthitayoḥ caritārthitānām
Locativecaritārthite caritārthitayoḥ caritārthiteṣu

Compound caritārthita -

Adverb -caritārthitam -caritārthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria