Declension table of ?caritārthinī

Deva

FeminineSingularDualPlural
Nominativecaritārthinī caritārthinyau caritārthinyaḥ
Vocativecaritārthini caritārthinyau caritārthinyaḥ
Accusativecaritārthinīm caritārthinyau caritārthinīḥ
Instrumentalcaritārthinyā caritārthinībhyām caritārthinībhiḥ
Dativecaritārthinyai caritārthinībhyām caritārthinībhyaḥ
Ablativecaritārthinyāḥ caritārthinībhyām caritārthinībhyaḥ
Genitivecaritārthinyāḥ caritārthinyoḥ caritārthinīnām
Locativecaritārthinyām caritārthinyoḥ caritārthinīṣu

Compound caritārthini - caritārthinī -

Adverb -caritārthini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria