Declension table of ?caritārthatva

Deva

NeuterSingularDualPlural
Nominativecaritārthatvam caritārthatve caritārthatvāni
Vocativecaritārthatva caritārthatve caritārthatvāni
Accusativecaritārthatvam caritārthatve caritārthatvāni
Instrumentalcaritārthatvena caritārthatvābhyām caritārthatvaiḥ
Dativecaritārthatvāya caritārthatvābhyām caritārthatvebhyaḥ
Ablativecaritārthatvāt caritārthatvābhyām caritārthatvebhyaḥ
Genitivecaritārthatvasya caritārthatvayoḥ caritārthatvānām
Locativecaritārthatve caritārthatvayoḥ caritārthatveṣu

Compound caritārthatva -

Adverb -caritārthatvam -caritārthatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria