Declension table of caritārthatā

Deva

FeminineSingularDualPlural
Nominativecaritārthatā caritārthate caritārthatāḥ
Vocativecaritārthate caritārthate caritārthatāḥ
Accusativecaritārthatām caritārthate caritārthatāḥ
Instrumentalcaritārthatayā caritārthatābhyām caritārthatābhiḥ
Dativecaritārthatāyai caritārthatābhyām caritārthatābhyaḥ
Ablativecaritārthatāyāḥ caritārthatābhyām caritārthatābhyaḥ
Genitivecaritārthatāyāḥ caritārthatayoḥ caritārthatānām
Locativecaritārthatāyām caritārthatayoḥ caritārthatāsu

Adverb -caritārthatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria