Declension table of caritārtha

Deva

MasculineSingularDualPlural
Nominativecaritārthaḥ caritārthau caritārthāḥ
Vocativecaritārtha caritārthau caritārthāḥ
Accusativecaritārtham caritārthau caritārthān
Instrumentalcaritārthena caritārthābhyām caritārthaiḥ caritārthebhiḥ
Dativecaritārthāya caritārthābhyām caritārthebhyaḥ
Ablativecaritārthāt caritārthābhyām caritārthebhyaḥ
Genitivecaritārthasya caritārthayoḥ caritārthānām
Locativecaritārthe caritārthayoḥ caritārtheṣu

Compound caritārtha -

Adverb -caritārtham -caritārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria