Declension table of ?carī

Deva

FeminineSingularDualPlural
Nominativecarī caryau caryaḥ
Vocativecari caryau caryaḥ
Accusativecarīm caryau carīḥ
Instrumentalcaryā carībhyām carībhiḥ
Dativecaryai carībhyām carībhyaḥ
Ablativecaryāḥ carībhyām carībhyaḥ
Genitivecaryāḥ caryoḥ carīṇām
Locativecaryām caryoḥ carīṣu

Compound cari - carī -

Adverb -cari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria