Declension table of ?cariṣṇudhūmā

Deva

FeminineSingularDualPlural
Nominativecariṣṇudhūmā cariṣṇudhūme cariṣṇudhūmāḥ
Vocativecariṣṇudhūme cariṣṇudhūme cariṣṇudhūmāḥ
Accusativecariṣṇudhūmām cariṣṇudhūme cariṣṇudhūmāḥ
Instrumentalcariṣṇudhūmayā cariṣṇudhūmābhyām cariṣṇudhūmābhiḥ
Dativecariṣṇudhūmāyai cariṣṇudhūmābhyām cariṣṇudhūmābhyaḥ
Ablativecariṣṇudhūmāyāḥ cariṣṇudhūmābhyām cariṣṇudhūmābhyaḥ
Genitivecariṣṇudhūmāyāḥ cariṣṇudhūmayoḥ cariṣṇudhūmānām
Locativecariṣṇudhūmāyām cariṣṇudhūmayoḥ cariṣṇudhūmāsu

Adverb -cariṣṇudhūmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria