Declension table of ?cariṣṇudhūma

Deva

NeuterSingularDualPlural
Nominativecariṣṇudhūmam cariṣṇudhūme cariṣṇudhūmāni
Vocativecariṣṇudhūma cariṣṇudhūme cariṣṇudhūmāni
Accusativecariṣṇudhūmam cariṣṇudhūme cariṣṇudhūmāni
Instrumentalcariṣṇudhūmena cariṣṇudhūmābhyām cariṣṇudhūmaiḥ
Dativecariṣṇudhūmāya cariṣṇudhūmābhyām cariṣṇudhūmebhyaḥ
Ablativecariṣṇudhūmāt cariṣṇudhūmābhyām cariṣṇudhūmebhyaḥ
Genitivecariṣṇudhūmasya cariṣṇudhūmayoḥ cariṣṇudhūmānām
Locativecariṣṇudhūme cariṣṇudhūmayoḥ cariṣṇudhūmeṣu

Compound cariṣṇudhūma -

Adverb -cariṣṇudhūmam -cariṣṇudhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria