Declension table of ?cariṣṇudhūma

Deva

MasculineSingularDualPlural
Nominativecariṣṇudhūmaḥ cariṣṇudhūmau cariṣṇudhūmāḥ
Vocativecariṣṇudhūma cariṣṇudhūmau cariṣṇudhūmāḥ
Accusativecariṣṇudhūmam cariṣṇudhūmau cariṣṇudhūmān
Instrumentalcariṣṇudhūmena cariṣṇudhūmābhyām cariṣṇudhūmaiḥ cariṣṇudhūmebhiḥ
Dativecariṣṇudhūmāya cariṣṇudhūmābhyām cariṣṇudhūmebhyaḥ
Ablativecariṣṇudhūmāt cariṣṇudhūmābhyām cariṣṇudhūmebhyaḥ
Genitivecariṣṇudhūmasya cariṣṇudhūmayoḥ cariṣṇudhūmānām
Locativecariṣṇudhūme cariṣṇudhūmayoḥ cariṣṇudhūmeṣu

Compound cariṣṇudhūma -

Adverb -cariṣṇudhūmam -cariṣṇudhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria