Declension table of ?cariṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativecariṣṇu_ā cariṣṇu_e cariṣṇu_āḥ
Vocativecariṣṇu_e cariṣṇu_e cariṣṇu_āḥ
Accusativecariṣṇu_ām cariṣṇu_e cariṣṇu_āḥ
Instrumentalcariṣṇu_ayā cariṣṇu_ābhyām cariṣṇu_ābhiḥ
Dativecariṣṇu_āyai cariṣṇu_ābhyām cariṣṇu_ābhyaḥ
Ablativecariṣṇu_āyāḥ cariṣṇu_ābhyām cariṣṇu_ābhyaḥ
Genitivecariṣṇu_āyāḥ cariṣṇu_ayoḥ cariṣṇu_ānām
Locativecariṣṇu_āyām cariṣṇu_ayoḥ cariṣṇu_āsu

Adverb -cariṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria