Declension table of cariṣṇu

Deva

MasculineSingularDualPlural
Nominativecariṣṇuḥ cariṣṇū cariṣṇavaḥ
Vocativecariṣṇo cariṣṇū cariṣṇavaḥ
Accusativecariṣṇum cariṣṇū cariṣṇūn
Instrumentalcariṣṇunā cariṣṇubhyām cariṣṇubhiḥ
Dativecariṣṇave cariṣṇubhyām cariṣṇubhyaḥ
Ablativecariṣṇoḥ cariṣṇubhyām cariṣṇubhyaḥ
Genitivecariṣṇoḥ cariṣṇvoḥ cariṣṇūnām
Locativecariṣṇau cariṣṇvoḥ cariṣṇuṣu

Compound cariṣṇu -

Adverb -cariṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria