Declension table of ?cari

Deva

MasculineSingularDualPlural
Nominativecariḥ carī carayaḥ
Vocativecare carī carayaḥ
Accusativecarim carī carīn
Instrumentalcariṇā caribhyām caribhiḥ
Dativecaraye caribhyām caribhyaḥ
Ablativecareḥ caribhyām caribhyaḥ
Genitivecareḥ caryoḥ carīṇām
Locativecarau caryoḥ cariṣu

Compound cari -

Adverb -cari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria