Declension table of ?carcikya

Deva

NeuterSingularDualPlural
Nominativecarcikyam carcikye carcikyāni
Vocativecarcikya carcikye carcikyāni
Accusativecarcikyam carcikye carcikyāni
Instrumentalcarcikyena carcikyābhyām carcikyaiḥ
Dativecarcikyāya carcikyābhyām carcikyebhyaḥ
Ablativecarcikyāt carcikyābhyām carcikyebhyaḥ
Genitivecarcikyasya carcikyayoḥ carcikyānām
Locativecarcikye carcikyayoḥ carcikyeṣu

Compound carcikya -

Adverb -carcikyam -carcikyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria