Declension table of ?carcarīka

Deva

NeuterSingularDualPlural
Nominativecarcarīkam carcarīke carcarīkāṇi
Vocativecarcarīka carcarīke carcarīkāṇi
Accusativecarcarīkam carcarīke carcarīkāṇi
Instrumentalcarcarīkeṇa carcarīkābhyām carcarīkaiḥ
Dativecarcarīkāya carcarīkābhyām carcarīkebhyaḥ
Ablativecarcarīkāt carcarīkābhyām carcarīkebhyaḥ
Genitivecarcarīkasya carcarīkayoḥ carcarīkāṇām
Locativecarcarīke carcarīkayoḥ carcarīkeṣu

Compound carcarīka -

Adverb -carcarīkam -carcarīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria