Declension table of carcarī

Deva

FeminineSingularDualPlural
Nominativecarcarī carcaryau carcaryaḥ
Vocativecarcari carcaryau carcaryaḥ
Accusativecarcarīm carcaryau carcarīḥ
Instrumentalcarcaryā carcarībhyām carcarībhiḥ
Dativecarcaryai carcarībhyām carcarībhyaḥ
Ablativecarcaryāḥ carcarībhyām carcarībhyaḥ
Genitivecarcaryāḥ carcaryoḥ carcarīṇām
Locativecarcaryām carcaryoḥ carcarīṣu

Compound carcari - carcarī -

Adverb -carcari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria