Declension table of carcaka

Deva

MasculineSingularDualPlural
Nominativecarcakaḥ carcakau carcakāḥ
Vocativecarcaka carcakau carcakāḥ
Accusativecarcakam carcakau carcakān
Instrumentalcarcakena carcakābhyām carcakaiḥ carcakebhiḥ
Dativecarcakāya carcakābhyām carcakebhyaḥ
Ablativecarcakāt carcakābhyām carcakebhyaḥ
Genitivecarcakasya carcakayoḥ carcakānām
Locativecarcake carcakayoḥ carcakeṣu

Compound carcaka -

Adverb -carcakam -carcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria