Declension table of ?carcāpada

Deva

NeuterSingularDualPlural
Nominativecarcāpadam carcāpade carcāpadāni
Vocativecarcāpada carcāpade carcāpadāni
Accusativecarcāpadam carcāpade carcāpadāni
Instrumentalcarcāpadena carcāpadābhyām carcāpadaiḥ
Dativecarcāpadāya carcāpadābhyām carcāpadebhyaḥ
Ablativecarcāpadāt carcāpadābhyām carcāpadebhyaḥ
Genitivecarcāpadasya carcāpadayoḥ carcāpadānām
Locativecarcāpade carcāpadayoḥ carcāpadeṣu

Compound carcāpada -

Adverb -carcāpadam -carcāpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria