Declension table of ?caraśiñjinī

Deva

FeminineSingularDualPlural
Nominativecaraśiñjinī caraśiñjinyau caraśiñjinyaḥ
Vocativecaraśiñjini caraśiñjinyau caraśiñjinyaḥ
Accusativecaraśiñjinīm caraśiñjinyau caraśiñjinīḥ
Instrumentalcaraśiñjinyā caraśiñjinībhyām caraśiñjinībhiḥ
Dativecaraśiñjinyai caraśiñjinībhyām caraśiñjinībhyaḥ
Ablativecaraśiñjinyāḥ caraśiñjinībhyām caraśiñjinībhyaḥ
Genitivecaraśiñjinyāḥ caraśiñjinyoḥ caraśiñjinīnām
Locativecaraśiñjinyām caraśiñjinyoḥ caraśiñjinīṣu

Compound caraśiñjini - caraśiñjinī -

Adverb -caraśiñjini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria