Declension table of ?caranta

Deva

MasculineSingularDualPlural
Nominativecarantaḥ carantau carantāḥ
Vocativecaranta carantau carantāḥ
Accusativecarantam carantau carantān
Instrumentalcarantena carantābhyām carantaiḥ carantebhiḥ
Dativecarantāya carantābhyām carantebhyaḥ
Ablativecarantāt carantābhyām carantebhyaḥ
Genitivecarantasya carantayoḥ carantānām
Locativecarante carantayoḥ caranteṣu

Compound caranta -

Adverb -carantam -carantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria