Declension table of ?caramaśairṣikī

Deva

FeminineSingularDualPlural
Nominativecaramaśairṣikī caramaśairṣikyau caramaśairṣikyaḥ
Vocativecaramaśairṣiki caramaśairṣikyau caramaśairṣikyaḥ
Accusativecaramaśairṣikīm caramaśairṣikyau caramaśairṣikīḥ
Instrumentalcaramaśairṣikyā caramaśairṣikībhyām caramaśairṣikībhiḥ
Dativecaramaśairṣikyai caramaśairṣikībhyām caramaśairṣikībhyaḥ
Ablativecaramaśairṣikyāḥ caramaśairṣikībhyām caramaśairṣikībhyaḥ
Genitivecaramaśairṣikyāḥ caramaśairṣikyoḥ caramaśairṣikīṇām
Locativecaramaśairṣikyām caramaśairṣikyoḥ caramaśairṣikīṣu

Compound caramaśairṣiki - caramaśairṣikī -

Adverb -caramaśairṣiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria