Declension table of ?caramaśairṣika

Deva

NeuterSingularDualPlural
Nominativecaramaśairṣikam caramaśairṣike caramaśairṣikāṇi
Vocativecaramaśairṣika caramaśairṣike caramaśairṣikāṇi
Accusativecaramaśairṣikam caramaśairṣike caramaśairṣikāṇi
Instrumentalcaramaśairṣikeṇa caramaśairṣikābhyām caramaśairṣikaiḥ
Dativecaramaśairṣikāya caramaśairṣikābhyām caramaśairṣikebhyaḥ
Ablativecaramaśairṣikāt caramaśairṣikābhyām caramaśairṣikebhyaḥ
Genitivecaramaśairṣikasya caramaśairṣikayoḥ caramaśairṣikāṇām
Locativecaramaśairṣike caramaśairṣikayoḥ caramaśairṣikeṣu

Compound caramaśairṣika -

Adverb -caramaśairṣikam -caramaśairṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria