Declension table of ?caramaśairṣika

Deva

MasculineSingularDualPlural
Nominativecaramaśairṣikaḥ caramaśairṣikau caramaśairṣikāḥ
Vocativecaramaśairṣika caramaśairṣikau caramaśairṣikāḥ
Accusativecaramaśairṣikam caramaśairṣikau caramaśairṣikān
Instrumentalcaramaśairṣikeṇa caramaśairṣikābhyām caramaśairṣikaiḥ caramaśairṣikebhiḥ
Dativecaramaśairṣikāya caramaśairṣikābhyām caramaśairṣikebhyaḥ
Ablativecaramaśairṣikāt caramaśairṣikābhyām caramaśairṣikebhyaḥ
Genitivecaramaśairṣikasya caramaśairṣikayoḥ caramaśairṣikāṇām
Locativecaramaśairṣike caramaśairṣikayoḥ caramaśairṣikeṣu

Compound caramaśairṣika -

Adverb -caramaśairṣikam -caramaśairṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria