Declension table of ?caramavaiyākaraṇa

Deva

MasculineSingularDualPlural
Nominativecaramavaiyākaraṇaḥ caramavaiyākaraṇau caramavaiyākaraṇāḥ
Vocativecaramavaiyākaraṇa caramavaiyākaraṇau caramavaiyākaraṇāḥ
Accusativecaramavaiyākaraṇam caramavaiyākaraṇau caramavaiyākaraṇān
Instrumentalcaramavaiyākaraṇena caramavaiyākaraṇābhyām caramavaiyākaraṇaiḥ caramavaiyākaraṇebhiḥ
Dativecaramavaiyākaraṇāya caramavaiyākaraṇābhyām caramavaiyākaraṇebhyaḥ
Ablativecaramavaiyākaraṇāt caramavaiyākaraṇābhyām caramavaiyākaraṇebhyaḥ
Genitivecaramavaiyākaraṇasya caramavaiyākaraṇayoḥ caramavaiyākaraṇānām
Locativecaramavaiyākaraṇe caramavaiyākaraṇayoḥ caramavaiyākaraṇeṣu

Compound caramavaiyākaraṇa -

Adverb -caramavaiyākaraṇam -caramavaiyākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria