Declension table of ?caramakāla

Deva

MasculineSingularDualPlural
Nominativecaramakālaḥ caramakālau caramakālāḥ
Vocativecaramakāla caramakālau caramakālāḥ
Accusativecaramakālam caramakālau caramakālān
Instrumentalcaramakālena caramakālābhyām caramakālaiḥ caramakālebhiḥ
Dativecaramakālāya caramakālābhyām caramakālebhyaḥ
Ablativecaramakālāt caramakālābhyām caramakālebhyaḥ
Genitivecaramakālasya caramakālayoḥ caramakālānām
Locativecaramakāle caramakālayoḥ caramakāleṣu

Compound caramakāla -

Adverb -caramakālam -caramakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria