Declension table of ?caramakṣmābhṛt

Deva

MasculineSingularDualPlural
Nominativecaramakṣmābhṛt caramakṣmābhṛtau caramakṣmābhṛtaḥ
Vocativecaramakṣmābhṛt caramakṣmābhṛtau caramakṣmābhṛtaḥ
Accusativecaramakṣmābhṛtam caramakṣmābhṛtau caramakṣmābhṛtaḥ
Instrumentalcaramakṣmābhṛtā caramakṣmābhṛdbhyām caramakṣmābhṛdbhiḥ
Dativecaramakṣmābhṛte caramakṣmābhṛdbhyām caramakṣmābhṛdbhyaḥ
Ablativecaramakṣmābhṛtaḥ caramakṣmābhṛdbhyām caramakṣmābhṛdbhyaḥ
Genitivecaramakṣmābhṛtaḥ caramakṣmābhṛtoḥ caramakṣmābhṛtām
Locativecaramakṣmābhṛti caramakṣmābhṛtoḥ caramakṣmābhṛtsu

Compound caramakṣmābhṛt -

Adverb -caramakṣmābhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria