Declension table of ?caramabhavika

Deva

NeuterSingularDualPlural
Nominativecaramabhavikam caramabhavike caramabhavikāṇi
Vocativecaramabhavika caramabhavike caramabhavikāṇi
Accusativecaramabhavikam caramabhavike caramabhavikāṇi
Instrumentalcaramabhavikeṇa caramabhavikābhyām caramabhavikaiḥ
Dativecaramabhavikāya caramabhavikābhyām caramabhavikebhyaḥ
Ablativecaramabhavikāt caramabhavikābhyām caramabhavikebhyaḥ
Genitivecaramabhavikasya caramabhavikayoḥ caramabhavikāṇām
Locativecaramabhavike caramabhavikayoḥ caramabhavikeṣu

Compound caramabhavika -

Adverb -caramabhavikam -caramabhavikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria