Declension table of ?caramabhavika

Deva

MasculineSingularDualPlural
Nominativecaramabhavikaḥ caramabhavikau caramabhavikāḥ
Vocativecaramabhavika caramabhavikau caramabhavikāḥ
Accusativecaramabhavikam caramabhavikau caramabhavikān
Instrumentalcaramabhavikeṇa caramabhavikābhyām caramabhavikaiḥ caramabhavikebhiḥ
Dativecaramabhavikāya caramabhavikābhyām caramabhavikebhyaḥ
Ablativecaramabhavikāt caramabhavikābhyām caramabhavikebhyaḥ
Genitivecaramabhavikasya caramabhavikayoḥ caramabhavikāṇām
Locativecaramabhavike caramabhavikayoḥ caramabhavikeṣu

Compound caramabhavika -

Adverb -caramabhavikam -caramabhavikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria