Declension table of ?caramācala

Deva

MasculineSingularDualPlural
Nominativecaramācalaḥ caramācalau caramācalāḥ
Vocativecaramācala caramācalau caramācalāḥ
Accusativecaramācalam caramācalau caramācalān
Instrumentalcaramācalena caramācalābhyām caramācalaiḥ caramācalebhiḥ
Dativecaramācalāya caramācalābhyām caramācalebhyaḥ
Ablativecaramācalāt caramācalābhyām caramācalebhyaḥ
Genitivecaramācalasya caramācalayoḥ caramācalānām
Locativecaramācale caramācalayoḥ caramācaleṣu

Compound caramācala -

Adverb -caramācalam -caramācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria