Declension table of ?carakagrantha

Deva

MasculineSingularDualPlural
Nominativecarakagranthaḥ carakagranthau carakagranthāḥ
Vocativecarakagrantha carakagranthau carakagranthāḥ
Accusativecarakagrantham carakagranthau carakagranthān
Instrumentalcarakagranthena carakagranthābhyām carakagranthaiḥ carakagranthebhiḥ
Dativecarakagranthāya carakagranthābhyām carakagranthebhyaḥ
Ablativecarakagranthāt carakagranthābhyām carakagranthebhyaḥ
Genitivecarakagranthasya carakagranthayoḥ carakagranthānām
Locativecarakagranthe carakagranthayoḥ carakagrantheṣu

Compound carakagrantha -

Adverb -carakagrantham -carakagranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria