Declension table of ?caragṛha

Deva

NeuterSingularDualPlural
Nominativecaragṛham caragṛhe caragṛhāṇi
Vocativecaragṛha caragṛhe caragṛhāṇi
Accusativecaragṛham caragṛhe caragṛhāṇi
Instrumentalcaragṛheṇa caragṛhābhyām caragṛhaiḥ
Dativecaragṛhāya caragṛhābhyām caragṛhebhyaḥ
Ablativecaragṛhāt caragṛhābhyām caragṛhebhyaḥ
Genitivecaragṛhasya caragṛhayoḥ caragṛhāṇām
Locativecaragṛhe caragṛhayoḥ caragṛheṣu

Compound caragṛha -

Adverb -caragṛham -caragṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria