Declension table of ?caradeva

Deva

MasculineSingularDualPlural
Nominativecaradevaḥ caradevau caradevāḥ
Vocativecaradeva caradevau caradevāḥ
Accusativecaradevam caradevau caradevān
Instrumentalcaradevena caradevābhyām caradevaiḥ caradevebhiḥ
Dativecaradevāya caradevābhyām caradevebhyaḥ
Ablativecaradevāt caradevābhyām caradevebhyaḥ
Genitivecaradevasya caradevayoḥ caradevānām
Locativecaradeve caradevayoḥ caradeveṣu

Compound caradeva -

Adverb -caradevam -caradevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria