Declension table of ?caradala

Deva

NeuterSingularDualPlural
Nominativecaradalam caradale caradalāni
Vocativecaradala caradale caradalāni
Accusativecaradalam caradale caradalāni
Instrumentalcaradalena caradalābhyām caradalaiḥ
Dativecaradalāya caradalābhyām caradalebhyaḥ
Ablativecaradalāt caradalābhyām caradalebhyaḥ
Genitivecaradalasya caradalayoḥ caradalānām
Locativecaradale caradalayoḥ caradaleṣu

Compound caradala -

Adverb -caradalam -caradalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria