Declension table of ?carabhavana

Deva

NeuterSingularDualPlural
Nominativecarabhavanam carabhavane carabhavanāni
Vocativecarabhavana carabhavane carabhavanāni
Accusativecarabhavanam carabhavane carabhavanāni
Instrumentalcarabhavanena carabhavanābhyām carabhavanaiḥ
Dativecarabhavanāya carabhavanābhyām carabhavanebhyaḥ
Ablativecarabhavanāt carabhavanābhyām carabhavanebhyaḥ
Genitivecarabhavanasya carabhavanayoḥ carabhavanānām
Locativecarabhavane carabhavanayoḥ carabhavaneṣu

Compound carabhavana -

Adverb -carabhavanam -carabhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria