Declension table of ?carātha

Deva

NeuterSingularDualPlural
Nominativecarātham carāthe carāthāni
Vocativecarātha carāthe carāthāni
Accusativecarātham carāthe carāthāni
Instrumentalcarāthena carāthābhyām carāthaiḥ
Dativecarāthāya carāthābhyām carāthebhyaḥ
Ablativecarāthāt carāthābhyām carāthebhyaḥ
Genitivecarāthasya carāthayoḥ carāthānām
Locativecarāthe carāthayoḥ carātheṣu

Compound carātha -

Adverb -carātham -carāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria