Declension table of ?carācaraguru

Deva

MasculineSingularDualPlural
Nominativecarācaraguruḥ carācaragurū carācaraguravaḥ
Vocativecarācaraguro carācaragurū carācaraguravaḥ
Accusativecarācaragurum carācaragurū carācaragurūn
Instrumentalcarācaraguruṇā carācaragurubhyām carācaragurubhiḥ
Dativecarācaragurave carācaragurubhyām carācaragurubhyaḥ
Ablativecarācaraguroḥ carācaragurubhyām carācaragurubhyaḥ
Genitivecarācaraguroḥ carācaragurvoḥ carācaragurūṇām
Locativecarācaragurau carācaragurvoḥ carācaraguruṣu

Compound carācaraguru -

Adverb -carācaraguru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria