Declension table of carācara

Deva

NeuterSingularDualPlural
Nominativecarācaram carācare carācarāṇi
Vocativecarācara carācare carācarāṇi
Accusativecarācaram carācare carācarāṇi
Instrumentalcarācareṇa carācarābhyām carācaraiḥ
Dativecarācarāya carācarābhyām carācarebhyaḥ
Ablativecarācarāt carācarābhyām carācarebhyaḥ
Genitivecarācarasya carācarayoḥ carācarāṇām
Locativecarācare carācarayoḥ carācareṣu

Compound carācara -

Adverb -carācaram -carācarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria