Declension table of ?caraṇyu

Deva

NeuterSingularDualPlural
Nominativecaraṇyu caraṇyunī caraṇyūni
Vocativecaraṇyu caraṇyunī caraṇyūni
Accusativecaraṇyu caraṇyunī caraṇyūni
Instrumentalcaraṇyunā caraṇyubhyām caraṇyubhiḥ
Dativecaraṇyune caraṇyubhyām caraṇyubhyaḥ
Ablativecaraṇyunaḥ caraṇyubhyām caraṇyubhyaḥ
Genitivecaraṇyunaḥ caraṇyunoḥ caraṇyūnām
Locativecaraṇyuni caraṇyunoḥ caraṇyuṣu

Compound caraṇyu -

Adverb -caraṇyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria