Declension table of ?caraṇopaga

Deva

NeuterSingularDualPlural
Nominativecaraṇopagam caraṇopage caraṇopagāni
Vocativecaraṇopaga caraṇopage caraṇopagāni
Accusativecaraṇopagam caraṇopage caraṇopagāni
Instrumentalcaraṇopagena caraṇopagābhyām caraṇopagaiḥ
Dativecaraṇopagāya caraṇopagābhyām caraṇopagebhyaḥ
Ablativecaraṇopagāt caraṇopagābhyām caraṇopagebhyaḥ
Genitivecaraṇopagasya caraṇopagayoḥ caraṇopagānām
Locativecaraṇopage caraṇopagayoḥ caraṇopageṣu

Compound caraṇopaga -

Adverb -caraṇopagam -caraṇopagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria