Declension table of ?caraṇopadhāna

Deva

NeuterSingularDualPlural
Nominativecaraṇopadhānam caraṇopadhāne caraṇopadhānāni
Vocativecaraṇopadhāna caraṇopadhāne caraṇopadhānāni
Accusativecaraṇopadhānam caraṇopadhāne caraṇopadhānāni
Instrumentalcaraṇopadhānena caraṇopadhānābhyām caraṇopadhānaiḥ
Dativecaraṇopadhānāya caraṇopadhānābhyām caraṇopadhānebhyaḥ
Ablativecaraṇopadhānāt caraṇopadhānābhyām caraṇopadhānebhyaḥ
Genitivecaraṇopadhānasya caraṇopadhānayoḥ caraṇopadhānānām
Locativecaraṇopadhāne caraṇopadhānayoḥ caraṇopadhāneṣu

Compound caraṇopadhāna -

Adverb -caraṇopadhānam -caraṇopadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria