Declension table of ?caraṇīyamāna

Deva

NeuterSingularDualPlural
Nominativecaraṇīyamānam caraṇīyamāne caraṇīyamānāni
Vocativecaraṇīyamāna caraṇīyamāne caraṇīyamānāni
Accusativecaraṇīyamānam caraṇīyamāne caraṇīyamānāni
Instrumentalcaraṇīyamānena caraṇīyamānābhyām caraṇīyamānaiḥ
Dativecaraṇīyamānāya caraṇīyamānābhyām caraṇīyamānebhyaḥ
Ablativecaraṇīyamānāt caraṇīyamānābhyām caraṇīyamānebhyaḥ
Genitivecaraṇīyamānasya caraṇīyamānayoḥ caraṇīyamānānām
Locativecaraṇīyamāne caraṇīyamānayoḥ caraṇīyamāneṣu

Compound caraṇīyamāna -

Adverb -caraṇīyamānam -caraṇīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria