Declension table of ?caraṇīyamāna

Deva

MasculineSingularDualPlural
Nominativecaraṇīyamānaḥ caraṇīyamānau caraṇīyamānāḥ
Vocativecaraṇīyamāna caraṇīyamānau caraṇīyamānāḥ
Accusativecaraṇīyamānam caraṇīyamānau caraṇīyamānān
Instrumentalcaraṇīyamānena caraṇīyamānābhyām caraṇīyamānaiḥ caraṇīyamānebhiḥ
Dativecaraṇīyamānāya caraṇīyamānābhyām caraṇīyamānebhyaḥ
Ablativecaraṇīyamānāt caraṇīyamānābhyām caraṇīyamānebhyaḥ
Genitivecaraṇīyamānasya caraṇīyamānayoḥ caraṇīyamānānām
Locativecaraṇīyamāne caraṇīyamānayoḥ caraṇīyamāneṣu

Compound caraṇīyamāna -

Adverb -caraṇīyamānam -caraṇīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria