Declension table of ?caraṇi

Deva

NeuterSingularDualPlural
Nominativecaraṇi caraṇinī caraṇīni
Vocativecaraṇi caraṇinī caraṇīni
Accusativecaraṇi caraṇinī caraṇīni
Instrumentalcaraṇinā caraṇibhyām caraṇibhiḥ
Dativecaraṇine caraṇibhyām caraṇibhyaḥ
Ablativecaraṇinaḥ caraṇibhyām caraṇibhyaḥ
Genitivecaraṇinaḥ caraṇinoḥ caraṇīnām
Locativecaraṇini caraṇinoḥ caraṇiṣu

Compound caraṇi -

Adverb -caraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria