Declension table of ?caraṇi

Deva

MasculineSingularDualPlural
Nominativecaraṇiḥ caraṇī caraṇayaḥ
Vocativecaraṇe caraṇī caraṇayaḥ
Accusativecaraṇim caraṇī caraṇīn
Instrumentalcaraṇinā caraṇibhyām caraṇibhiḥ
Dativecaraṇaye caraṇibhyām caraṇibhyaḥ
Ablativecaraṇeḥ caraṇibhyām caraṇibhyaḥ
Genitivecaraṇeḥ caraṇyoḥ caraṇīnām
Locativecaraṇau caraṇyoḥ caraṇiṣu

Compound caraṇi -

Adverb -caraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria