Declension table of ?caraṇaśuśrūṣā

Deva

FeminineSingularDualPlural
Nominativecaraṇaśuśrūṣā caraṇaśuśrūṣe caraṇaśuśrūṣāḥ
Vocativecaraṇaśuśrūṣe caraṇaśuśrūṣe caraṇaśuśrūṣāḥ
Accusativecaraṇaśuśrūṣām caraṇaśuśrūṣe caraṇaśuśrūṣāḥ
Instrumentalcaraṇaśuśrūṣayā caraṇaśuśrūṣābhyām caraṇaśuśrūṣābhiḥ
Dativecaraṇaśuśrūṣāyai caraṇaśuśrūṣābhyām caraṇaśuśrūṣābhyaḥ
Ablativecaraṇaśuśrūṣāyāḥ caraṇaśuśrūṣābhyām caraṇaśuśrūṣābhyaḥ
Genitivecaraṇaśuśrūṣāyāḥ caraṇaśuśrūṣayoḥ caraṇaśuśrūṣāṇām
Locativecaraṇaśuśrūṣāyām caraṇaśuśrūṣayoḥ caraṇaśuśrūṣāsu

Adverb -caraṇaśuśrūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria