Declension table of ?caraṇavyūha

Deva

MasculineSingularDualPlural
Nominativecaraṇavyūhaḥ caraṇavyūhau caraṇavyūhāḥ
Vocativecaraṇavyūha caraṇavyūhau caraṇavyūhāḥ
Accusativecaraṇavyūham caraṇavyūhau caraṇavyūhān
Instrumentalcaraṇavyūhena caraṇavyūhābhyām caraṇavyūhaiḥ caraṇavyūhebhiḥ
Dativecaraṇavyūhāya caraṇavyūhābhyām caraṇavyūhebhyaḥ
Ablativecaraṇavyūhāt caraṇavyūhābhyām caraṇavyūhebhyaḥ
Genitivecaraṇavyūhasya caraṇavyūhayoḥ caraṇavyūhānām
Locativecaraṇavyūhe caraṇavyūhayoḥ caraṇavyūheṣu

Compound caraṇavyūha -

Adverb -caraṇavyūham -caraṇavyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria