Declension table of ?caraṇavatā

Deva

FeminineSingularDualPlural
Nominativecaraṇavatā caraṇavate caraṇavatāḥ
Vocativecaraṇavate caraṇavate caraṇavatāḥ
Accusativecaraṇavatām caraṇavate caraṇavatāḥ
Instrumentalcaraṇavatayā caraṇavatābhyām caraṇavatābhiḥ
Dativecaraṇavatāyai caraṇavatābhyām caraṇavatābhyaḥ
Ablativecaraṇavatāyāḥ caraṇavatābhyām caraṇavatābhyaḥ
Genitivecaraṇavatāyāḥ caraṇavatayoḥ caraṇavatānām
Locativecaraṇavatāyām caraṇavatayoḥ caraṇavatāsu

Adverb -caraṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria