Declension table of ?caraṇapatana

Deva

NeuterSingularDualPlural
Nominativecaraṇapatanam caraṇapatane caraṇapatanāni
Vocativecaraṇapatana caraṇapatane caraṇapatanāni
Accusativecaraṇapatanam caraṇapatane caraṇapatanāni
Instrumentalcaraṇapatanena caraṇapatanābhyām caraṇapatanaiḥ
Dativecaraṇapatanāya caraṇapatanābhyām caraṇapatanebhyaḥ
Ablativecaraṇapatanāt caraṇapatanābhyām caraṇapatanebhyaḥ
Genitivecaraṇapatanasya caraṇapatanayoḥ caraṇapatanānām
Locativecaraṇapatane caraṇapatanayoḥ caraṇapataneṣu

Compound caraṇapatana -

Adverb -caraṇapatanam -caraṇapatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria