Declension table of ?caraṇapāta

Deva

MasculineSingularDualPlural
Nominativecaraṇapātaḥ caraṇapātau caraṇapātāḥ
Vocativecaraṇapāta caraṇapātau caraṇapātāḥ
Accusativecaraṇapātam caraṇapātau caraṇapātān
Instrumentalcaraṇapātena caraṇapātābhyām caraṇapātaiḥ caraṇapātebhiḥ
Dativecaraṇapātāya caraṇapātābhyām caraṇapātebhyaḥ
Ablativecaraṇapātāt caraṇapātābhyām caraṇapātebhyaḥ
Genitivecaraṇapātasya caraṇapātayoḥ caraṇapātānām
Locativecaraṇapāte caraṇapātayoḥ caraṇapāteṣu

Compound caraṇapāta -

Adverb -caraṇapātam -caraṇapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria