Declension table of ?caraṇapṛṣṭha

Deva

MasculineSingularDualPlural
Nominativecaraṇapṛṣṭhaḥ caraṇapṛṣṭhau caraṇapṛṣṭhāḥ
Vocativecaraṇapṛṣṭha caraṇapṛṣṭhau caraṇapṛṣṭhāḥ
Accusativecaraṇapṛṣṭham caraṇapṛṣṭhau caraṇapṛṣṭhān
Instrumentalcaraṇapṛṣṭhena caraṇapṛṣṭhābhyām caraṇapṛṣṭhaiḥ caraṇapṛṣṭhebhiḥ
Dativecaraṇapṛṣṭhāya caraṇapṛṣṭhābhyām caraṇapṛṣṭhebhyaḥ
Ablativecaraṇapṛṣṭhāt caraṇapṛṣṭhābhyām caraṇapṛṣṭhebhyaḥ
Genitivecaraṇapṛṣṭhasya caraṇapṛṣṭhayoḥ caraṇapṛṣṭhānām
Locativecaraṇapṛṣṭhe caraṇapṛṣṭhayoḥ caraṇapṛṣṭheṣu

Compound caraṇapṛṣṭha -

Adverb -caraṇapṛṣṭham -caraṇapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria